B 340-9 Bhāsvatīkaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/9
Title: Bhāsvatīkaraṇa
Dimensions: 24.9 x 10.3 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/471
Remarks:


Reel No. B 340-9 Inventory No. 10502

Title Bhāśvatīkaraṇa

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Reference BSP 1, p. 141, no. 285 (3/471)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 20

Lines per Folio 6

Foliation figures in the upper left-hand margin under the abbreviation bhā. tī and in the lower right-hand margin under the word rāma on the verso

Scribe Trīratnamuni Gubhāju

Date of Copying SAM (VS) 1943

Place of Copying Ṭhahiṭīṭola kvābāhāla

Place of Deposit NAK

Accession No. 3/471

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

praṇamya cādau gaṇanāyakatvaṃ

rudrātmakaṃ vighnavināsanaṃ (!) ca ||

śaṃkṣepato (!) lokahitāya vakṣe (!)

dhruvād dhito bhāsutināmasutraṃ || 1 || (!)

natvā murāreś caraṇāravindaṃ

śrīmān satānanda (!) iti prasiddha (!) ||

tāṃ bhāsvati (!) śiṣyahitārtham āha

śāke vihine (!) śaśipakṣakhaikai (!) 1021 || 1 ||

athaḥ (!) pravakṣami (!) hiropadeśān

tatsūryasiddhāṃtasamaṃ samāsāt ||

śāko navādṛṃdukṛśānu3179yuktaḥ (!)

kale (!) bhavety (!) abdagaṇās (!) tu vṛttaḥ || (fol. 1v1–6)

End

grāgrāsāṃgulaṃ praśnahataṃ

sthityarddhena vibhājitaṃ ||

labdhaṃ channāṃgulaṃ

gulaṃ grāsaṃ mokṣagrāḥ sāṃtaraṃ tataḥ || 7 ||

khakhāśvivedā4200bdagate gatābde

divyoktitaḥ śrīpuruṣottamasthaḥ

śrīmān satānanda (!) itīdam āha

sarasvatīśaṃkarayos tanūjaḥ || 8 || (fol. 19v2–5)

Colophon

iti śrīpaṃcasiddhāṃtasāre bhāsvatīkaraṇe satānandaviracite (!) parilekhādhikāraś cāṣṭamo ʼdhyāyaḥ sapāptaṃ (!) || ❁ || || śubham astu || || saṃvat 1943 sālamiti bhādravavadi 12 roja 5 mā leṣyāko bhāsvatiko pustaka bhayo lekhaka ṭhahaṭitola kvābāhāla vasnyā trīratnamuni gubhāju || śubhm (!) || || rāmakṛṣnabhagavānasaraṇaḥ || || (fol. 19v5–20r3)

Microfilm Details

Reel No. B 340/9

Date of Filming 06-08-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by BK

Date 21-06-2007

Bibliography